Pañcatathāgatastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चतथागतस्तोत्रम्

pañcatathāgatastotram


śrībuddha buddhādhipa buddharūpa buddhānvitān bodhayase vibuddhaḥ |

buddhyā samastān khalu buddhaputra santoṣya yogena tu buddhameghām || 1 ||


śrīvajra vajrāmala jātavajra vajreṇa dīptena pradīpya lokam |

dadan yogena tu vajrasaṃvarṣaṃ vajrātmabhāvaṃ kuruṣe suvajra || 2 ||


śrīratna ratnākara ratnamegha ratnena ratnaṃ ramase suratna |

vidārya dāridrayaghanaṃ janānāṃ sutejasā ratnamahādhvajena ||3 ||


śrīpadma padmottama padmasattva padmānsamastān khalupadmajālaiḥ |

vibodhya padmodbhava padmatoyaiḥ padme kule sthāpayase supadma || 4 ||


śrīviśva viśvāviśa viśvajñānaṃ viśvena viśvaviṣayena lipta |

viśvena sattvān vinayeṣu viśvaṃ vidyāṃ suvidyāṃ sukhapācitāmiti || 5 ||


śrīpañcatathāgatastotraṃ samāptam |